A 1234-25 Navarātrapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1234/25
Title: Navarātrapūjāvidhi
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1234-25 Inventory No. 46890

Title Navarātrapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 17.0 x 7.5 cm

Folios 16

Lines per Folio 6

Place of Deposit NAK

Accession No. 1/1696/647

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurave ||

tataḥ sūryodayāt pūrvva, ghaṭi 2 utthāya || sū(2)yyām upaviśya ||

svaśirasi guruṃ bhāvayet || prāta śirasi śuklabje, dvi(3)netraṃ dvibhujaṃ guruṃ |

carābhuyakaraṃ śāntaṃ, smaret nnāmapūrvvakaṃ ||

iti (4) guru dhyātvā ||

mānasapacāreṇa pūjaye || (exp. 2,1–4)

«Middle:»

iti prabhātika || (exp. 5t1)

❖ oṃ namaḥ śrīparāyai ||

śrīvījanādavindu dvitayaśaśikalā kā(b2)larūpasvarūpa,

mātar mme dehi ṛddhiṃ jahi jahi mṛdutāṃ pāhi(3) māṃ dīnanāthe |

ajñānadhvāntanāśa kṣamaruciraruci prollasat pā(4)dapadme,

brahme śādyaiḥ surendraiḥ suragaṇasahitai saṃstutāṃ tvāṃ na(5)māmi || 1 || (exp. 5t1–b5)

iti navarātravidhi || || (5)

❖ śrīdurggāyai namaḥ ||

adyatyādi devīpurānoktadevī parthana, pujā(6) saṃkalpa || (exp.11t4–6)

End

sarvvebhyo devebhyo namaḥ || mūlena trayāñjaliṃ da(5)tvā ||

aiṃ hrīṃ śrīṃ hsphreṃ hsauṃ oṃ hrīṃ rājaprade hsphreṃ ugracaṇḍiripumarddiṇi hūṃ phreṃ(6) sadā rakṣa 2 tvāṃ māṃ juṃ saḥ mṛtyu hara svāhā 3 ||

hrī ▒ hrīṃ ▒ aiṃ klīṃ hūṃ śrī (exp. 17,4–6)

Microfilm Details

Reel No. A 1234/25

Date of Filming 15–06–1987

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks = A 627/24

Catalogued by KT/RS

Date 26–02–2009

Bibliography