A 1234-25 Navarātrapūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1234/25
Title: Navarātrapūjāvidhi
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1234-25 Inventory No. 46890
Title Navarātrapūjāvidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 17.0 x 7.5 cm
Folios 16
Lines per Folio 6
Place of Deposit NAK
Accession No. 1/1696/647
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgurave ||
tataḥ sūryodayāt pūrvva, ghaṭi 2 utthāya || sū(2)yyām upaviśya ||
svaśirasi guruṃ bhāvayet || prāta śirasi śuklabje, dvi(3)netraṃ dvibhujaṃ guruṃ |
carābhuyakaraṃ śāntaṃ, smaret nnāmapūrvvakaṃ ||
iti (4) guru dhyātvā ||
mānasapacāreṇa pūjaye || (exp. 2,1–4)
«Middle:»
iti prabhātika || (exp. 5t1)
❖ oṃ namaḥ śrīparāyai ||
śrīvījanādavindu dvitayaśaśikalā kā(b2)larūpasvarūpa,
mātar mme dehi ṛddhiṃ jahi jahi mṛdutāṃ pāhi(3) māṃ dīnanāthe |
ajñānadhvāntanāśa kṣamaruciraruci prollasat pā(4)dapadme,
brahme śādyaiḥ surendraiḥ suragaṇasahitai saṃstutāṃ tvāṃ na(5)māmi || 1 || (exp. 5t1–b5)
iti navarātravidhi || || (5)
❖ śrīdurggāyai namaḥ ||
adyatyādi devīpurānoktadevī parthana, pujā(6) saṃkalpa || (exp.11t4–6)
End
sarvvebhyo devebhyo namaḥ || mūlena trayāñjaliṃ da(5)tvā ||
aiṃ hrīṃ śrīṃ hsphreṃ hsauṃ oṃ hrīṃ rājaprade hsphreṃ ugracaṇḍiripumarddiṇi hūṃ phreṃ(6) sadā rakṣa 2 tvāṃ māṃ juṃ saḥ mṛtyu hara svāhā 3 ||
hrī ▒ hrīṃ ▒ aiṃ klīṃ hūṃ śrī (exp. 17,4–6)
Microfilm Details
Reel No. A 1234/25
Date of Filming 15–06–1987
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks = A 627/24
Catalogued by KT/RS
Date 26–02–2009
Bibliography